B 181-3 Kubjikāpavitrārohaṇa

Manuscript culture infobox

Filmed in: B 181/3
Title: Kubjikāpavitrārohaṇa
Dimensions: 26 x 9 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Maithili; Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1884
Remarks:


Reel No. B 181/3

Inventory No. 36032

Title Kubjikāpavitrārohaṇa

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 26.0 x 9.0 cm

Binding Hole(s)

Folios 28

Lines per Page 7

Foliation figures are not mentioned

Scribe

Date of Copying SAM 923

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1884

Manuscript Features

Excerpts

«Beginning»


oṁ nama(!) śrībhavānyai ||

śrīgaṇeśāya namaḥ ||

tato damanārohana(!)vidhiḥ ||

ṣoḍhāsanena likhit ||

ācamanaṃ ||

adyetyādi || arghaṃ namaḥ puṣpaṃ namaḥ || tato gurunamaskāraḥ || oṁ hrāṁ śrīṁ (hshroṁ) (dsauṁ) ||

aṣa(!)ṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram ||

tat padaṃ darśitaṃ yena tasmai śrīguruve namaḥ ||

guru(!) brahmā gurur vviṣṇu(!) guru(!) deva(!) maheśvaraḥ |

guru(!) deva(!) jagat sarvaṃ tasmai śrīgurave namaḥ ||

śrīparameṣṭhī guru(!) | śrīpadmācārya(!) | śrī- ādidevapādukāma(!) || aiṁ padmāsanāya pādukām || aiṁ 5 arghapātrāsanāya pādukām | aiṁ 5 kūrmmāsanāya pādukām | oṁ 5 karṇikāsanāya pādukām || || oṁ namaś caṇḍikāyai || śrīkubjikāyai namaḥ || atha damanārohaṇam ||

dāmanaṣ(!) kathyate cārthaṃ caitramāsi site site |

aṣṭamyāñca ca[tu]rddaśyāṃ karttavyaṃ śāstrabhāṣitam |

site lakṣaguṇaṃ prāptaṃ asite ca sahasrakam ||

lakṣārddhe ca tataḥ proktaṃ śamkunā(!) yaśca sānvaye || (exp. 2b1–6)


«End»

sarvvānugrahikāṃ samastaphaladāṃ nirmmarṣiṇīm matsarīṃ

brahmāṇḍodadhibhedinīṃ bhayakarīṃ bhītyantakībhīradīm(!)|

śāntāṃ sarvvapracarccikāṃ niṣpālinīṃ sarggikāṃ

śūkṣmāṃ sthūlatarāṃ susiddhikariṇīṃ siddhāntakīṃ kīrttaye || || (exp 29t2–4)


«Colophon»

iti vimalātmajena viracitaṃ kubjikāstavaṃ samāptam || || ||

śubha samvat 923 bhāśu a || (exp29t4)

Microfilm Details

Reel No. B 181/3

Date of Filming 18-01-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 25-04-2013

Bibliography